सुबन्तावली ?तार्तीयाह्निका

Roma

स्त्रीएकद्विबहु
प्रथमातार्तीयाह्निका तार्तीयाह्निके तार्तीयाह्निकाः
सम्बोधनम्तार्तीयाह्निके तार्तीयाह्निके तार्तीयाह्निकाः
द्वितीयातार्तीयाह्निकाम् तार्तीयाह्निके तार्तीयाह्निकाः
तृतीयातार्तीयाह्निकया तार्तीयाह्निकाभ्याम् तार्तीयाह्निकाभिः
चतुर्थीतार्तीयाह्निकायै तार्तीयाह्निकाभ्याम् तार्तीयाह्निकाभ्यः
पञ्चमीतार्तीयाह्निकायाः तार्तीयाह्निकाभ्याम् तार्तीयाह्निकाभ्यः
षष्ठीतार्तीयाह्निकायाः तार्तीयाह्निकयोः तार्तीयाह्निकानाम्
सप्तमीतार्तीयाह्निकायाम् तार्तीयाह्निकयोः तार्तीयाह्निकासु

अव्यय ॰तार्तीयाह्निकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria