सुबन्तावली ?तार्क्ष्यज

Roma

नपुंसकम्एकद्विबहु
प्रथमातार्क्ष्यजम् तार्क्ष्यजे तार्क्ष्यजानि
सम्बोधनम्तार्क्ष्यज तार्क्ष्यजे तार्क्ष्यजानि
द्वितीयातार्क्ष्यजम् तार्क्ष्यजे तार्क्ष्यजानि
तृतीयातार्क्ष्यजेन तार्क्ष्यजाभ्याम् तार्क्ष्यजैः
चतुर्थीतार्क्ष्यजाय तार्क्ष्यजाभ्याम् तार्क्ष्यजेभ्यः
पञ्चमीतार्क्ष्यजात् तार्क्ष्यजाभ्याम् तार्क्ष्यजेभ्यः
षष्ठीतार्क्ष्यजस्य तार्क्ष्यजयोः तार्क्ष्यजानाम्
सप्तमीतार्क्ष्यजे तार्क्ष्यजयोः तार्क्ष्यजेषु

समास तार्क्ष्यज

अव्यय ॰तार्क्ष्यजम् ॰तार्क्ष्यजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria