Declension table of ?tāritavatī

Deva

FeminineSingularDualPlural
Nominativetāritavatī tāritavatyau tāritavatyaḥ
Vocativetāritavati tāritavatyau tāritavatyaḥ
Accusativetāritavatīm tāritavatyau tāritavatīḥ
Instrumentaltāritavatyā tāritavatībhyām tāritavatībhiḥ
Dativetāritavatyai tāritavatībhyām tāritavatībhyaḥ
Ablativetāritavatyāḥ tāritavatībhyām tāritavatībhyaḥ
Genitivetāritavatyāḥ tāritavatyoḥ tāritavatīnām
Locativetāritavatyām tāritavatyoḥ tāritavatīṣu

Compound tāritavati - tāritavatī -

Adverb -tāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria