Declension table of ?tāritavat

Deva

NeuterSingularDualPlural
Nominativetāritavat tāritavantī tāritavatī tāritavanti
Vocativetāritavat tāritavantī tāritavatī tāritavanti
Accusativetāritavat tāritavantī tāritavatī tāritavanti
Instrumentaltāritavatā tāritavadbhyām tāritavadbhiḥ
Dativetāritavate tāritavadbhyām tāritavadbhyaḥ
Ablativetāritavataḥ tāritavadbhyām tāritavadbhyaḥ
Genitivetāritavataḥ tāritavatoḥ tāritavatām
Locativetāritavati tāritavatoḥ tāritavatsu

Adverb -tāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria