Declension table of ?tāritavat

Deva

MasculineSingularDualPlural
Nominativetāritavān tāritavantau tāritavantaḥ
Vocativetāritavan tāritavantau tāritavantaḥ
Accusativetāritavantam tāritavantau tāritavataḥ
Instrumentaltāritavatā tāritavadbhyām tāritavadbhiḥ
Dativetāritavate tāritavadbhyām tāritavadbhyaḥ
Ablativetāritavataḥ tāritavadbhyām tāritavadbhyaḥ
Genitivetāritavataḥ tāritavatoḥ tāritavatām
Locativetāritavati tāritavatoḥ tāritavatsu

Compound tāritavat -

Adverb -tāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria