Declension table of ?tārayitavyā

Deva

FeminineSingularDualPlural
Nominativetārayitavyā tārayitavye tārayitavyāḥ
Vocativetārayitavye tārayitavye tārayitavyāḥ
Accusativetārayitavyām tārayitavye tārayitavyāḥ
Instrumentaltārayitavyayā tārayitavyābhyām tārayitavyābhiḥ
Dativetārayitavyāyai tārayitavyābhyām tārayitavyābhyaḥ
Ablativetārayitavyāyāḥ tārayitavyābhyām tārayitavyābhyaḥ
Genitivetārayitavyāyāḥ tārayitavyayoḥ tārayitavyānām
Locativetārayitavyāyām tārayitavyayoḥ tārayitavyāsu

Adverb -tārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria