Declension table of ?tārayitavya

Deva

NeuterSingularDualPlural
Nominativetārayitavyam tārayitavye tārayitavyāni
Vocativetārayitavya tārayitavye tārayitavyāni
Accusativetārayitavyam tārayitavye tārayitavyāni
Instrumentaltārayitavyena tārayitavyābhyām tārayitavyaiḥ
Dativetārayitavyāya tārayitavyābhyām tārayitavyebhyaḥ
Ablativetārayitavyāt tārayitavyābhyām tārayitavyebhyaḥ
Genitivetārayitavyasya tārayitavyayoḥ tārayitavyānām
Locativetārayitavye tārayitavyayoḥ tārayitavyeṣu

Compound tārayitavya -

Adverb -tārayitavyam -tārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria