सुबन्तावली ?तारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातारयिष्यन्ती तारयिष्यन्त्यौ तारयिष्यन्त्यः
सम्बोधनम्तारयिष्यन्ति तारयिष्यन्त्यौ तारयिष्यन्त्यः
द्वितीयातारयिष्यन्तीम् तारयिष्यन्त्यौ तारयिष्यन्तीः
तृतीयातारयिष्यन्त्या तारयिष्यन्तीभ्याम् तारयिष्यन्तीभिः
चतुर्थीतारयिष्यन्त्यै तारयिष्यन्तीभ्याम् तारयिष्यन्तीभ्यः
पञ्चमीतारयिष्यन्त्याः तारयिष्यन्तीभ्याम् तारयिष्यन्तीभ्यः
षष्ठीतारयिष्यन्त्याः तारयिष्यन्त्योः तारयिष्यन्तीनाम्
सप्तमीतारयिष्यन्त्याम् तारयिष्यन्त्योः तारयिष्यन्तीषु

समास तारयिष्यन्ति तारयिष्यन्ती

अव्यय ॰तारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria