Declension table of ?tārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetārayiṣyamāṇā tārayiṣyamāṇe tārayiṣyamāṇāḥ
Vocativetārayiṣyamāṇe tārayiṣyamāṇe tārayiṣyamāṇāḥ
Accusativetārayiṣyamāṇām tārayiṣyamāṇe tārayiṣyamāṇāḥ
Instrumentaltārayiṣyamāṇayā tārayiṣyamāṇābhyām tārayiṣyamāṇābhiḥ
Dativetārayiṣyamāṇāyai tārayiṣyamāṇābhyām tārayiṣyamāṇābhyaḥ
Ablativetārayiṣyamāṇāyāḥ tārayiṣyamāṇābhyām tārayiṣyamāṇābhyaḥ
Genitivetārayiṣyamāṇāyāḥ tārayiṣyamāṇayoḥ tārayiṣyamāṇānām
Locativetārayiṣyamāṇāyām tārayiṣyamāṇayoḥ tārayiṣyamāṇāsu

Adverb -tārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria