सुबन्तावली ?तारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातारयिष्यमाणः तारयिष्यमाणौ तारयिष्यमाणाः
सम्बोधनम्तारयिष्यमाण तारयिष्यमाणौ तारयिष्यमाणाः
द्वितीयातारयिष्यमाणम् तारयिष्यमाणौ तारयिष्यमाणान्
तृतीयातारयिष्यमाणेन तारयिष्यमाणाभ्याम् तारयिष्यमाणैः तारयिष्यमाणेभिः
चतुर्थीतारयिष्यमाणाय तारयिष्यमाणाभ्याम् तारयिष्यमाणेभ्यः
पञ्चमीतारयिष्यमाणात् तारयिष्यमाणाभ्याम् तारयिष्यमाणेभ्यः
षष्ठीतारयिष्यमाणस्य तारयिष्यमाणयोः तारयिष्यमाणानाम्
सप्तमीतारयिष्यमाणे तारयिष्यमाणयोः तारयिष्यमाणेषु

समास तारयिष्यमाण

अव्यय ॰तारयिष्यमाणम् ॰तारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria