सुबन्तावली ?तारकजय

Roma

पुमान्एकद्विबहु
प्रथमातारकजयः तारकजयौ तारकजयाः
सम्बोधनम्तारकजय तारकजयौ तारकजयाः
द्वितीयातारकजयम् तारकजयौ तारकजयान्
तृतीयातारकजयेन तारकजयाभ्याम् तारकजयैः तारकजयेभिः
चतुर्थीतारकजयाय तारकजयाभ्याम् तारकजयेभ्यः
पञ्चमीतारकजयात् तारकजयाभ्याम् तारकजयेभ्यः
षष्ठीतारकजयस्य तारकजययोः तारकजयानाम्
सप्तमीतारकजये तारकजययोः तारकजयेषु

समास तारकजय

अव्यय ॰तारकजयम् ॰तारकजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria