Declension table of ?tāraṇīya

Deva

NeuterSingularDualPlural
Nominativetāraṇīyam tāraṇīye tāraṇīyāni
Vocativetāraṇīya tāraṇīye tāraṇīyāni
Accusativetāraṇīyam tāraṇīye tāraṇīyāni
Instrumentaltāraṇīyena tāraṇīyābhyām tāraṇīyaiḥ
Dativetāraṇīyāya tāraṇīyābhyām tāraṇīyebhyaḥ
Ablativetāraṇīyāt tāraṇīyābhyām tāraṇīyebhyaḥ
Genitivetāraṇīyasya tāraṇīyayoḥ tāraṇīyānām
Locativetāraṇīye tāraṇīyayoḥ tāraṇīyeṣu

Compound tāraṇīya -

Adverb -tāraṇīyam -tāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria