Declension table of ?tāraṇīya

Deva

MasculineSingularDualPlural
Nominativetāraṇīyaḥ tāraṇīyau tāraṇīyāḥ
Vocativetāraṇīya tāraṇīyau tāraṇīyāḥ
Accusativetāraṇīyam tāraṇīyau tāraṇīyān
Instrumentaltāraṇīyena tāraṇīyābhyām tāraṇīyaiḥ tāraṇīyebhiḥ
Dativetāraṇīyāya tāraṇīyābhyām tāraṇīyebhyaḥ
Ablativetāraṇīyāt tāraṇīyābhyām tāraṇīyebhyaḥ
Genitivetāraṇīyasya tāraṇīyayoḥ tāraṇīyānām
Locativetāraṇīye tāraṇīyayoḥ tāraṇīyeṣu

Compound tāraṇīya -

Adverb -tāraṇīyam -tāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria