Declension table of ?tāpitavatī

Deva

FeminineSingularDualPlural
Nominativetāpitavatī tāpitavatyau tāpitavatyaḥ
Vocativetāpitavati tāpitavatyau tāpitavatyaḥ
Accusativetāpitavatīm tāpitavatyau tāpitavatīḥ
Instrumentaltāpitavatyā tāpitavatībhyām tāpitavatībhiḥ
Dativetāpitavatyai tāpitavatībhyām tāpitavatībhyaḥ
Ablativetāpitavatyāḥ tāpitavatībhyām tāpitavatībhyaḥ
Genitivetāpitavatyāḥ tāpitavatyoḥ tāpitavatīnām
Locativetāpitavatyām tāpitavatyoḥ tāpitavatīṣu

Compound tāpitavati - tāpitavatī -

Adverb -tāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria