Declension table of ?tāpitavat

Deva

MasculineSingularDualPlural
Nominativetāpitavān tāpitavantau tāpitavantaḥ
Vocativetāpitavan tāpitavantau tāpitavantaḥ
Accusativetāpitavantam tāpitavantau tāpitavataḥ
Instrumentaltāpitavatā tāpitavadbhyām tāpitavadbhiḥ
Dativetāpitavate tāpitavadbhyām tāpitavadbhyaḥ
Ablativetāpitavataḥ tāpitavadbhyām tāpitavadbhyaḥ
Genitivetāpitavataḥ tāpitavatoḥ tāpitavatām
Locativetāpitavati tāpitavatoḥ tāpitavatsu

Compound tāpitavat -

Adverb -tāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria