Declension table of tāpita

Deva

NeuterSingularDualPlural
Nominativetāpitam tāpite tāpitāni
Vocativetāpita tāpite tāpitāni
Accusativetāpitam tāpite tāpitāni
Instrumentaltāpitena tāpitābhyām tāpitaiḥ
Dativetāpitāya tāpitābhyām tāpitebhyaḥ
Ablativetāpitāt tāpitābhyām tāpitebhyaḥ
Genitivetāpitasya tāpitayoḥ tāpitānām
Locativetāpite tāpitayoḥ tāpiteṣu

Compound tāpita -

Adverb -tāpitam -tāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria