Declension table of tāpita

Deva

MasculineSingularDualPlural
Nominativetāpitaḥ tāpitau tāpitāḥ
Vocativetāpita tāpitau tāpitāḥ
Accusativetāpitam tāpitau tāpitān
Instrumentaltāpitena tāpitābhyām tāpitaiḥ tāpitebhiḥ
Dativetāpitāya tāpitābhyām tāpitebhyaḥ
Ablativetāpitāt tāpitābhyām tāpitebhyaḥ
Genitivetāpitasya tāpitayoḥ tāpitānām
Locativetāpite tāpitayoḥ tāpiteṣu

Compound tāpita -

Adverb -tāpitam -tāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria