Declension table of ?tāpayitavya

Deva

NeuterSingularDualPlural
Nominativetāpayitavyam tāpayitavye tāpayitavyāni
Vocativetāpayitavya tāpayitavye tāpayitavyāni
Accusativetāpayitavyam tāpayitavye tāpayitavyāni
Instrumentaltāpayitavyena tāpayitavyābhyām tāpayitavyaiḥ
Dativetāpayitavyāya tāpayitavyābhyām tāpayitavyebhyaḥ
Ablativetāpayitavyāt tāpayitavyābhyām tāpayitavyebhyaḥ
Genitivetāpayitavyasya tāpayitavyayoḥ tāpayitavyānām
Locativetāpayitavye tāpayitavyayoḥ tāpayitavyeṣu

Compound tāpayitavya -

Adverb -tāpayitavyam -tāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria