Declension table of ?tāpayitavya

Deva

MasculineSingularDualPlural
Nominativetāpayitavyaḥ tāpayitavyau tāpayitavyāḥ
Vocativetāpayitavya tāpayitavyau tāpayitavyāḥ
Accusativetāpayitavyam tāpayitavyau tāpayitavyān
Instrumentaltāpayitavyena tāpayitavyābhyām tāpayitavyaiḥ tāpayitavyebhiḥ
Dativetāpayitavyāya tāpayitavyābhyām tāpayitavyebhyaḥ
Ablativetāpayitavyāt tāpayitavyābhyām tāpayitavyebhyaḥ
Genitivetāpayitavyasya tāpayitavyayoḥ tāpayitavyānām
Locativetāpayitavye tāpayitavyayoḥ tāpayitavyeṣu

Compound tāpayitavya -

Adverb -tāpayitavyam -tāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria