Declension table of ?tāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetāpayiṣyamāṇā tāpayiṣyamāṇe tāpayiṣyamāṇāḥ
Vocativetāpayiṣyamāṇe tāpayiṣyamāṇe tāpayiṣyamāṇāḥ
Accusativetāpayiṣyamāṇām tāpayiṣyamāṇe tāpayiṣyamāṇāḥ
Instrumentaltāpayiṣyamāṇayā tāpayiṣyamāṇābhyām tāpayiṣyamāṇābhiḥ
Dativetāpayiṣyamāṇāyai tāpayiṣyamāṇābhyām tāpayiṣyamāṇābhyaḥ
Ablativetāpayiṣyamāṇāyāḥ tāpayiṣyamāṇābhyām tāpayiṣyamāṇābhyaḥ
Genitivetāpayiṣyamāṇāyāḥ tāpayiṣyamāṇayoḥ tāpayiṣyamāṇānām
Locativetāpayiṣyamāṇāyām tāpayiṣyamāṇayoḥ tāpayiṣyamāṇāsu

Adverb -tāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria