सुबन्तावली ?तापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातापयिष्यमाणः तापयिष्यमाणौ तापयिष्यमाणाः
सम्बोधनम्तापयिष्यमाण तापयिष्यमाणौ तापयिष्यमाणाः
द्वितीयातापयिष्यमाणम् तापयिष्यमाणौ तापयिष्यमाणान्
तृतीयातापयिष्यमाणेन तापयिष्यमाणाभ्याम् तापयिष्यमाणैः तापयिष्यमाणेभिः
चतुर्थीतापयिष्यमाणाय तापयिष्यमाणाभ्याम् तापयिष्यमाणेभ्यः
पञ्चमीतापयिष्यमाणात् तापयिष्यमाणाभ्याम् तापयिष्यमाणेभ्यः
षष्ठीतापयिष्यमाणस्य तापयिष्यमाणयोः तापयिष्यमाणानाम्
सप्तमीतापयिष्यमाणे तापयिष्यमाणयोः तापयिष्यमाणेषु

समास तापयिष्यमाण

अव्यय ॰तापयिष्यमाणम् ॰तापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria