सुबन्तावली ?तापसद्रुमसन्निभा

Roma

स्त्रीएकद्विबहु
प्रथमातापसद्रुमसन्निभा तापसद्रुमसन्निभे तापसद्रुमसन्निभाः
सम्बोधनम्तापसद्रुमसन्निभे तापसद्रुमसन्निभे तापसद्रुमसन्निभाः
द्वितीयातापसद्रुमसन्निभाम् तापसद्रुमसन्निभे तापसद्रुमसन्निभाः
तृतीयातापसद्रुमसन्निभया तापसद्रुमसन्निभाभ्याम् तापसद्रुमसन्निभाभिः
चतुर्थीतापसद्रुमसन्निभायै तापसद्रुमसन्निभाभ्याम् तापसद्रुमसन्निभाभ्यः
पञ्चमीतापसद्रुमसन्निभायाः तापसद्रुमसन्निभाभ्याम् तापसद्रुमसन्निभाभ्यः
षष्ठीतापसद्रुमसन्निभायाः तापसद्रुमसन्निभयोः तापसद्रुमसन्निभानाम्
सप्तमीतापसद्रुमसन्निभायाम् तापसद्रुमसन्निभयोः तापसद्रुमसन्निभासु

अव्यय ॰तापसद्रुमसन्निभम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria