सुबन्तावली ?तापसाध्युषित

Roma

पुमान्एकद्विबहु
प्रथमातापसाध्युषितः तापसाध्युषितौ तापसाध्युषिताः
सम्बोधनम्तापसाध्युषित तापसाध्युषितौ तापसाध्युषिताः
द्वितीयातापसाध्युषितम् तापसाध्युषितौ तापसाध्युषितान्
तृतीयातापसाध्युषितेन तापसाध्युषिताभ्याम् तापसाध्युषितैः तापसाध्युषितेभिः
चतुर्थीतापसाध्युषिताय तापसाध्युषिताभ्याम् तापसाध्युषितेभ्यः
पञ्चमीतापसाध्युषितात् तापसाध्युषिताभ्याम् तापसाध्युषितेभ्यः
षष्ठीतापसाध्युषितस्य तापसाध्युषितयोः तापसाध्युषितानाम्
सप्तमीतापसाध्युषिते तापसाध्युषितयोः तापसाध्युषितेषु

समास तापसाध्युषित

अव्यय ॰तापसाध्युषितम् ॰तापसाध्युषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria