सुबन्तावली ?तान्तुवाय्य

Roma

पुमान्एकद्विबहु
प्रथमातान्तुवाय्यः तान्तुवाय्यौ तान्तुवाय्याः
सम्बोधनम्तान्तुवाय्य तान्तुवाय्यौ तान्तुवाय्याः
द्वितीयातान्तुवाय्यम् तान्तुवाय्यौ तान्तुवाय्यान्
तृतीयातान्तुवाय्येन तान्तुवाय्याभ्याम् तान्तुवाय्यैः तान्तुवाय्येभिः
चतुर्थीतान्तुवाय्याय तान्तुवाय्याभ्याम् तान्तुवाय्येभ्यः
पञ्चमीतान्तुवाय्यात् तान्तुवाय्याभ्याम् तान्तुवाय्येभ्यः
षष्ठीतान्तुवाय्यस्य तान्तुवाय्ययोः तान्तुवाय्यानाम्
सप्तमीतान्तुवाय्ये तान्तुवाय्ययोः तान्तुवाय्येषु

समास तान्तुवाय्य

अव्यय ॰तान्तुवाय्यम् ॰तान्तुवाय्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria