Declension table of ?tānitavat

Deva

MasculineSingularDualPlural
Nominativetānitavān tānitavantau tānitavantaḥ
Vocativetānitavan tānitavantau tānitavantaḥ
Accusativetānitavantam tānitavantau tānitavataḥ
Instrumentaltānitavatā tānitavadbhyām tānitavadbhiḥ
Dativetānitavate tānitavadbhyām tānitavadbhyaḥ
Ablativetānitavataḥ tānitavadbhyām tānitavadbhyaḥ
Genitivetānitavataḥ tānitavatoḥ tānitavatām
Locativetānitavati tānitavatoḥ tānitavatsu

Compound tānitavat -

Adverb -tānitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria