Declension table of ?tānita

Deva

NeuterSingularDualPlural
Nominativetānitam tānite tānitāni
Vocativetānita tānite tānitāni
Accusativetānitam tānite tānitāni
Instrumentaltānitena tānitābhyām tānitaiḥ
Dativetānitāya tānitābhyām tānitebhyaḥ
Ablativetānitāt tānitābhyām tānitebhyaḥ
Genitivetānitasya tānitayoḥ tānitānām
Locativetānite tānitayoḥ tāniteṣu

Compound tānita -

Adverb -tānitam -tānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria