सुबन्तावली ?तानयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातानयिष्यन्ती तानयिष्यन्त्यौ तानयिष्यन्त्यः
सम्बोधनम्तानयिष्यन्ति तानयिष्यन्त्यौ तानयिष्यन्त्यः
द्वितीयातानयिष्यन्तीम् तानयिष्यन्त्यौ तानयिष्यन्तीः
तृतीयातानयिष्यन्त्या तानयिष्यन्तीभ्याम् तानयिष्यन्तीभिः
चतुर्थीतानयिष्यन्त्यै तानयिष्यन्तीभ्याम् तानयिष्यन्तीभ्यः
पञ्चमीतानयिष्यन्त्याः तानयिष्यन्तीभ्याम् तानयिष्यन्तीभ्यः
षष्ठीतानयिष्यन्त्याः तानयिष्यन्त्योः तानयिष्यन्तीनाम्
सप्तमीतानयिष्यन्त्याम् तानयिष्यन्त्योः तानयिष्यन्तीषु

समास तानयिष्यन्ति तानयिष्यन्ती

अव्यय ॰तानयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria