Declension table of ?tānayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetānayiṣyamāṇā tānayiṣyamāṇe tānayiṣyamāṇāḥ
Vocativetānayiṣyamāṇe tānayiṣyamāṇe tānayiṣyamāṇāḥ
Accusativetānayiṣyamāṇām tānayiṣyamāṇe tānayiṣyamāṇāḥ
Instrumentaltānayiṣyamāṇayā tānayiṣyamāṇābhyām tānayiṣyamāṇābhiḥ
Dativetānayiṣyamāṇāyai tānayiṣyamāṇābhyām tānayiṣyamāṇābhyaḥ
Ablativetānayiṣyamāṇāyāḥ tānayiṣyamāṇābhyām tānayiṣyamāṇābhyaḥ
Genitivetānayiṣyamāṇāyāḥ tānayiṣyamāṇayoḥ tānayiṣyamāṇānām
Locativetānayiṣyamāṇāyām tānayiṣyamāṇayoḥ tānayiṣyamāṇāsu

Adverb -tānayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria