सुबन्तावली ?ताम्ररजस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाताम्ररजः ताम्ररजसी ताम्ररजांसि
सम्बोधनम्ताम्ररजः ताम्ररजसी ताम्ररजांसि
द्वितीयाताम्ररजः ताम्ररजसी ताम्ररजांसि
तृतीयाताम्ररजसा ताम्ररजोभ्याम् ताम्ररजोभिः
चतुर्थीताम्ररजसे ताम्ररजोभ्याम् ताम्ररजोभ्यः
पञ्चमीताम्ररजसः ताम्ररजोभ्याम् ताम्ररजोभ्यः
षष्ठीताम्ररजसः ताम्ररजसोः ताम्ररजसाम्
सप्तमीताम्ररजसि ताम्ररजसोः ताम्ररजःसु

समास ताम्ररजस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria