Declension table of tāmrapraśasti

Deva

FeminineSingularDualPlural
Nominativetāmrapraśastiḥ tāmrapraśastī tāmrapraśastayaḥ
Vocativetāmrapraśaste tāmrapraśastī tāmrapraśastayaḥ
Accusativetāmrapraśastim tāmrapraśastī tāmrapraśastīḥ
Instrumentaltāmrapraśastyā tāmrapraśastibhyām tāmrapraśastibhiḥ
Dativetāmrapraśastyai tāmrapraśastaye tāmrapraśastibhyām tāmrapraśastibhyaḥ
Ablativetāmrapraśastyāḥ tāmrapraśasteḥ tāmrapraśastibhyām tāmrapraśastibhyaḥ
Genitivetāmrapraśastyāḥ tāmrapraśasteḥ tāmrapraśastyoḥ tāmrapraśastīnām
Locativetāmrapraśastyām tāmrapraśastau tāmrapraśastyoḥ tāmrapraśastiṣu

Compound tāmrapraśasti -

Adverb -tāmrapraśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria