सुबन्तावली ताम्रपत्त्र

Roma

पुमान्एकद्विबहु
प्रथमाताम्रपत्त्रः ताम्रपत्त्रौ ताम्रपत्त्राः
सम्बोधनम्ताम्रपत्त्र ताम्रपत्त्रौ ताम्रपत्त्राः
द्वितीयाताम्रपत्त्रम् ताम्रपत्त्रौ ताम्रपत्त्रान्
तृतीयाताम्रपत्त्रेण ताम्रपत्त्राभ्याम् ताम्रपत्त्रैः ताम्रपत्त्रेभिः
चतुर्थीताम्रपत्त्राय ताम्रपत्त्राभ्याम् ताम्रपत्त्रेभ्यः
पञ्चमीताम्रपत्त्रात् ताम्रपत्त्राभ्याम् ताम्रपत्त्रेभ्यः
षष्ठीताम्रपत्त्रस्य ताम्रपत्त्रयोः ताम्रपत्त्राणाम्
सप्तमीताम्रपत्त्रे ताम्रपत्त्रयोः ताम्रपत्त्रेषु

समास ताम्रपत्त्र

अव्यय ॰ताम्रपत्त्रम् ॰ताम्रपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria