सुबन्तावली ?ताम्रनेत्रRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | ताम्रनेत्रः | ताम्रनेत्रौ | ताम्रनेत्राः |
सम्बोधनम् | ताम्रनेत्र | ताम्रनेत्रौ | ताम्रनेत्राः |
द्वितीया | ताम्रनेत्रम् | ताम्रनेत्रौ | ताम्रनेत्रान् |
तृतीया | ताम्रनेत्रेण | ताम्रनेत्राभ्याम् | ताम्रनेत्रैः ताम्रनेत्रेभिः |
चतुर्थी | ताम्रनेत्राय | ताम्रनेत्राभ्याम् | ताम्रनेत्रेभ्यः |
पञ्चमी | ताम्रनेत्रात् | ताम्रनेत्राभ्याम् | ताम्रनेत्रेभ्यः |
षष्ठी | ताम्रनेत्रस्य | ताम्रनेत्रयोः | ताम्रनेत्राणाम् |
सप्तमी | ताम्रनेत्रे | ताम्रनेत्रयोः | ताम्रनेत्रेषु |