सुबन्तावली ?ताम्रनखी

Roma

स्त्रीएकद्विबहु
प्रथमाताम्रनखी ताम्रनख्यौ ताम्रनख्यः
सम्बोधनम्ताम्रनखि ताम्रनख्यौ ताम्रनख्यः
द्वितीयाताम्रनखीम् ताम्रनख्यौ ताम्रनखीः
तृतीयाताम्रनख्या ताम्रनखीभ्याम् ताम्रनखीभिः
चतुर्थीताम्रनख्यै ताम्रनखीभ्याम् ताम्रनखीभ्यः
पञ्चमीताम्रनख्याः ताम्रनखीभ्याम् ताम्रनखीभ्यः
षष्ठीताम्रनख्याः ताम्रनख्योः ताम्रनखीनाम्
सप्तमीताम्रनख्याम् ताम्रनख्योः ताम्रनखीषु

समास ताम्रनखि ताम्रनखी

अव्यय ॰ताम्रनखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria