सुबन्तावली ?ताम्रनखता

Roma

स्त्रीएकद्विबहु
प्रथमाताम्रनखता ताम्रनखते ताम्रनखताः
सम्बोधनम्ताम्रनखते ताम्रनखते ताम्रनखताः
द्वितीयाताम्रनखताम् ताम्रनखते ताम्रनखताः
तृतीयाताम्रनखतया ताम्रनखताभ्याम् ताम्रनखताभिः
चतुर्थीताम्रनखतायै ताम्रनखताभ्याम् ताम्रनखताभ्यः
पञ्चमीताम्रनखतायाः ताम्रनखताभ्याम् ताम्रनखताभ्यः
षष्ठीताम्रनखतायाः ताम्रनखतयोः ताम्रनखतानाम्
सप्तमीताम्रनखतायाम् ताम्रनखतयोः ताम्रनखतासु

अव्यय ॰ताम्रनखतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria