सुबन्तावली ?ताम्रमृष्टानुलेपिन्

Roma

पुमान्एकद्विबहु
प्रथमाताम्रमृष्टानुलेपी ताम्रमृष्टानुलेपिनौ ताम्रमृष्टानुलेपिनः
सम्बोधनम्ताम्रमृष्टानुलेपिन् ताम्रमृष्टानुलेपिनौ ताम्रमृष्टानुलेपिनः
द्वितीयाताम्रमृष्टानुलेपिनम् ताम्रमृष्टानुलेपिनौ ताम्रमृष्टानुलेपिनः
तृतीयाताम्रमृष्टानुलेपिना ताम्रमृष्टानुलेपिभ्याम् ताम्रमृष्टानुलेपिभिः
चतुर्थीताम्रमृष्टानुलेपिने ताम्रमृष्टानुलेपिभ्याम् ताम्रमृष्टानुलेपिभ्यः
पञ्चमीताम्रमृष्टानुलेपिनः ताम्रमृष्टानुलेपिभ्याम् ताम्रमृष्टानुलेपिभ्यः
षष्ठीताम्रमृष्टानुलेपिनः ताम्रमृष्टानुलेपिनोः ताम्रमृष्टानुलेपिनाम्
सप्तमीताम्रमृष्टानुलेपिनि ताम्रमृष्टानुलेपिनोः ताम्रमृष्टानुलेपिषु

समास ताम्रमृष्टानुलेपि

अव्यय ॰ताम्रमृष्टानुलेपि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria