Declension table of ?tāmrakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativetāmrakaṇṭakaḥ tāmrakaṇṭakau tāmrakaṇṭakāḥ
Vocativetāmrakaṇṭaka tāmrakaṇṭakau tāmrakaṇṭakāḥ
Accusativetāmrakaṇṭakam tāmrakaṇṭakau tāmrakaṇṭakān
Instrumentaltāmrakaṇṭakena tāmrakaṇṭakābhyām tāmrakaṇṭakaiḥ tāmrakaṇṭakebhiḥ
Dativetāmrakaṇṭakāya tāmrakaṇṭakābhyām tāmrakaṇṭakebhyaḥ
Ablativetāmrakaṇṭakāt tāmrakaṇṭakābhyām tāmrakaṇṭakebhyaḥ
Genitivetāmrakaṇṭakasya tāmrakaṇṭakayoḥ tāmrakaṇṭakānām
Locativetāmrakaṇṭake tāmrakaṇṭakayoḥ tāmrakaṇṭakeṣu

Compound tāmrakaṇṭaka -

Adverb -tāmrakaṇṭakam -tāmrakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria