सुबन्तावली ?ताम्रारुणाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | ताम्रारुणा | ताम्रारुणे | ताम्रारुणाः |
सम्बोधनम् | ताम्रारुणे | ताम्रारुणे | ताम्रारुणाः |
द्वितीया | ताम्रारुणाम् | ताम्रारुणे | ताम्रारुणाः |
तृतीया | ताम्रारुणया | ताम्रारुणाभ्याम् | ताम्रारुणाभिः |
चतुर्थी | ताम्रारुणायै | ताम्रारुणाभ्याम् | ताम्रारुणाभ्यः |
पञ्चमी | ताम्रारुणायाः | ताम्रारुणाभ्याम् | ताम्रारुणाभ्यः |
षष्ठी | ताम्रारुणायाः | ताम्रारुणयोः | ताम्रारुणानाम् |
सप्तमी | ताम्रारुणायाम् | ताम्रारुणयोः | ताम्रारुणासु |