सुबन्तावली ?ताम्रारुणRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | ताम्रारुणम् | ताम्रारुणे | ताम्रारुणानि |
सम्बोधनम् | ताम्रारुण | ताम्रारुणे | ताम्रारुणानि |
द्वितीया | ताम्रारुणम् | ताम्रारुणे | ताम्रारुणानि |
तृतीया | ताम्रारुणेन | ताम्रारुणाभ्याम् | ताम्रारुणैः |
चतुर्थी | ताम्रारुणाय | ताम्रारुणाभ्याम् | ताम्रारुणेभ्यः |
पञ्चमी | ताम्रारुणात् | ताम्रारुणाभ्याम् | ताम्रारुणेभ्यः |
षष्ठी | ताम्रारुणस्य | ताम्रारुणयोः | ताम्रारुणानाम् |
सप्तमी | ताम्रारुणे | ताम्रारुणयोः | ताम्रारुणेषु |