सुबन्तावली ?ताम्राधरोष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाताम्राधरोष्ठः ताम्राधरोष्ठौ ताम्राधरोष्ठाः
सम्बोधनम्ताम्राधरोष्ठ ताम्राधरोष्ठौ ताम्राधरोष्ठाः
द्वितीयाताम्राधरोष्ठम् ताम्राधरोष्ठौ ताम्राधरोष्ठान्
तृतीयाताम्राधरोष्ठेन ताम्राधरोष्ठाभ्याम् ताम्राधरोष्ठैः ताम्राधरोष्ठेभिः
चतुर्थीताम्राधरोष्ठाय ताम्राधरोष्ठाभ्याम् ताम्राधरोष्ठेभ्यः
पञ्चमीताम्राधरोष्ठात् ताम्राधरोष्ठाभ्याम् ताम्राधरोष्ठेभ्यः
षष्ठीताम्राधरोष्ठस्य ताम्राधरोष्ठयोः ताम्राधरोष्ठानाम्
सप्तमीताम्राधरोष्ठे ताम्राधरोष्ठयोः ताम्राधरोष्ठेषु

समास ताम्राधरोष्ठ

अव्यय ॰ताम्राधरोष्ठम् ॰ताम्राधरोष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria