Declension table of tāmbūlakaraṅkavāhinī

Deva

FeminineSingularDualPlural
Nominativetāmbūlakaraṅkavāhinī tāmbūlakaraṅkavāhinyau tāmbūlakaraṅkavāhinyaḥ
Vocativetāmbūlakaraṅkavāhini tāmbūlakaraṅkavāhinyau tāmbūlakaraṅkavāhinyaḥ
Accusativetāmbūlakaraṅkavāhinīm tāmbūlakaraṅkavāhinyau tāmbūlakaraṅkavāhinīḥ
Instrumentaltāmbūlakaraṅkavāhinyā tāmbūlakaraṅkavāhinībhyām tāmbūlakaraṅkavāhinībhiḥ
Dativetāmbūlakaraṅkavāhinyai tāmbūlakaraṅkavāhinībhyām tāmbūlakaraṅkavāhinībhyaḥ
Ablativetāmbūlakaraṅkavāhinyāḥ tāmbūlakaraṅkavāhinībhyām tāmbūlakaraṅkavāhinībhyaḥ
Genitivetāmbūlakaraṅkavāhinyāḥ tāmbūlakaraṅkavāhinyoḥ tāmbūlakaraṅkavāhinīnām
Locativetāmbūlakaraṅkavāhinyām tāmbūlakaraṅkavāhinyoḥ tāmbūlakaraṅkavāhinīṣu

Compound tāmbūlakaraṅkavāhini - tāmbūlakaraṅkavāhinī -

Adverb -tāmbūlakaraṅkavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria