सुबन्तावली ?ताम्बूलधर

Roma

पुमान्एकद्विबहु
प्रथमाताम्बूलधरः ताम्बूलधरौ ताम्बूलधराः
सम्बोधनम्ताम्बूलधर ताम्बूलधरौ ताम्बूलधराः
द्वितीयाताम्बूलधरम् ताम्बूलधरौ ताम्बूलधरान्
तृतीयाताम्बूलधरेण ताम्बूलधराभ्याम् ताम्बूलधरैः ताम्बूलधरेभिः
चतुर्थीताम्बूलधराय ताम्बूलधराभ्याम् ताम्बूलधरेभ्यः
पञ्चमीताम्बूलधरात् ताम्बूलधराभ्याम् ताम्बूलधरेभ्यः
षष्ठीताम्बूलधरस्य ताम्बूलधरयोः ताम्बूलधराणाम्
सप्तमीताम्बूलधरे ताम्बूलधरयोः ताम्बूलधरेषु

समास ताम्बूलधर

अव्यय ॰ताम्बूलधरम् ॰ताम्बूलधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria