Declension table of ?tālya

Deva

NeuterSingularDualPlural
Nominativetālyam tālye tālyāni
Vocativetālya tālye tālyāni
Accusativetālyam tālye tālyāni
Instrumentaltālyena tālyābhyām tālyaiḥ
Dativetālyāya tālyābhyām tālyebhyaḥ
Ablativetālyāt tālyābhyām tālyebhyaḥ
Genitivetālyasya tālyayoḥ tālyānām
Locativetālye tālyayoḥ tālyeṣu

Compound tālya -

Adverb -tālyam -tālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria