Declension table of tālavya

Deva

NeuterSingularDualPlural
Nominativetālavyam tālavye tālavyāni
Vocativetālavya tālavye tālavyāni
Accusativetālavyam tālavye tālavyāni
Instrumentaltālavyena tālavyābhyām tālavyaiḥ
Dativetālavyāya tālavyābhyām tālavyebhyaḥ
Ablativetālavyāt tālavyābhyām tālavyebhyaḥ
Genitivetālavyasya tālavyayoḥ tālavyānām
Locativetālavye tālavyayoḥ tālavyeṣu

Compound tālavya -

Adverb -tālavyam -tālavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria