Declension table of tālavya

Deva

MasculineSingularDualPlural
Nominativetālavyaḥ tālavyau tālavyāḥ
Vocativetālavya tālavyau tālavyāḥ
Accusativetālavyam tālavyau tālavyān
Instrumentaltālavyena tālavyābhyām tālavyaiḥ tālavyebhiḥ
Dativetālavyāya tālavyābhyām tālavyebhyaḥ
Ablativetālavyāt tālavyābhyām tālavyebhyaḥ
Genitivetālavyasya tālavyayoḥ tālavyānām
Locativetālavye tālavyayoḥ tālavyeṣu

Compound tālavya -

Adverb -tālavyam -tālavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria