सुबन्तावली ?तालवृन्तनिवासिन्

Roma

पुमान्एकद्विबहु
प्रथमातालवृन्तनिवासी तालवृन्तनिवासिनौ तालवृन्तनिवासिनः
सम्बोधनम्तालवृन्तनिवासिन् तालवृन्तनिवासिनौ तालवृन्तनिवासिनः
द्वितीयातालवृन्तनिवासिनम् तालवृन्तनिवासिनौ तालवृन्तनिवासिनः
तृतीयातालवृन्तनिवासिना तालवृन्तनिवासिभ्याम् तालवृन्तनिवासिभिः
चतुर्थीतालवृन्तनिवासिने तालवृन्तनिवासिभ्याम् तालवृन्तनिवासिभ्यः
पञ्चमीतालवृन्तनिवासिनः तालवृन्तनिवासिभ्याम् तालवृन्तनिवासिभ्यः
षष्ठीतालवृन्तनिवासिनः तालवृन्तनिवासिनोः तालवृन्तनिवासिनाम्
सप्तमीतालवृन्तनिवासिनि तालवृन्तनिवासिनोः तालवृन्तनिवासिषु

समास तालवृन्तनिवासि

अव्यय ॰तालवृन्तनिवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria