सुबन्तावली ?तालपत्त्री

Roma

स्त्रीएकद्विबहु
प्रथमातालपत्त्री तालपत्त्र्यौ तालपत्त्र्यः
सम्बोधनम्तालपत्त्रि तालपत्त्र्यौ तालपत्त्र्यः
द्वितीयातालपत्त्रीम् तालपत्त्र्यौ तालपत्त्रीः
तृतीयातालपत्त्र्या तालपत्त्रीभ्याम् तालपत्त्रीभिः
चतुर्थीतालपत्त्र्यै तालपत्त्रीभ्याम् तालपत्त्रीभ्यः
पञ्चमीतालपत्त्र्याः तालपत्त्रीभ्याम् तालपत्त्रीभ्यः
षष्ठीतालपत्त्र्याः तालपत्त्र्योः तालपत्त्रीणाम्
सप्तमीतालपत्त्र्याम् तालपत्त्र्योः तालपत्त्रीषु

समास तालपत्त्रि तालपत्त्री

अव्यय ॰तालपत्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria