Declension table of ?tālajaṅghāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tālajaṅghā | tālajaṅghe | tālajaṅghāḥ |
Vocative | tālajaṅghe | tālajaṅghe | tālajaṅghāḥ |
Accusative | tālajaṅghām | tālajaṅghe | tālajaṅghāḥ |
Instrumental | tālajaṅghayā | tālajaṅghābhyām | tālajaṅghābhiḥ |
Dative | tālajaṅghāyai | tālajaṅghābhyām | tālajaṅghābhyaḥ |
Ablative | tālajaṅghāyāḥ | tālajaṅghābhyām | tālajaṅghābhyaḥ |
Genitive | tālajaṅghāyāḥ | tālajaṅghayoḥ | tālajaṅghānām |
Locative | tālajaṅghāyām | tālajaṅghayoḥ | tālajaṅghāsu |