Declension table of ?tālajaṅghā

Deva

FeminineSingularDualPlural
Nominativetālajaṅghā tālajaṅghe tālajaṅghāḥ
Vocativetālajaṅghe tālajaṅghe tālajaṅghāḥ
Accusativetālajaṅghām tālajaṅghe tālajaṅghāḥ
Instrumentaltālajaṅghayā tālajaṅghābhyām tālajaṅghābhiḥ
Dativetālajaṅghāyai tālajaṅghābhyām tālajaṅghābhyaḥ
Ablativetālajaṅghāyāḥ tālajaṅghābhyām tālajaṅghābhyaḥ
Genitivetālajaṅghāyāḥ tālajaṅghayoḥ tālajaṅghānām
Locativetālajaṅghāyām tālajaṅghayoḥ tālajaṅghāsu

Adverb -tālajaṅgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria