Declension table of tālajaṅgha

Deva

MasculineSingularDualPlural
Nominativetālajaṅghaḥ tālajaṅghau tālajaṅghāḥ
Vocativetālajaṅgha tālajaṅghau tālajaṅghāḥ
Accusativetālajaṅgham tālajaṅghau tālajaṅghān
Instrumentaltālajaṅghena tālajaṅghābhyām tālajaṅghaiḥ tālajaṅghebhiḥ
Dativetālajaṅghāya tālajaṅghābhyām tālajaṅghebhyaḥ
Ablativetālajaṅghāt tālajaṅghābhyām tālajaṅghebhyaḥ
Genitivetālajaṅghasya tālajaṅghayoḥ tālajaṅghānām
Locativetālajaṅghe tālajaṅghayoḥ tālajaṅgheṣu

Compound tālajaṅgha -

Adverb -tālajaṅgham -tālajaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria