Declension table of ?tādṛkṣī

Deva

FeminineSingularDualPlural
Nominativetādṛkṣī tādṛkṣyau tādṛkṣyaḥ
Vocativetādṛkṣi tādṛkṣyau tādṛkṣyaḥ
Accusativetādṛkṣīm tādṛkṣyau tādṛkṣīḥ
Instrumentaltādṛkṣyā tādṛkṣībhyām tādṛkṣībhiḥ
Dativetādṛkṣyai tādṛkṣībhyām tādṛkṣībhyaḥ
Ablativetādṛkṣyāḥ tādṛkṣībhyām tādṛkṣībhyaḥ
Genitivetādṛkṣyāḥ tādṛkṣyoḥ tādṛkṣīṇām
Locativetādṛkṣyām tādṛkṣyoḥ tādṛkṣīṣu

Compound tādṛkṣi - tādṛkṣī -

Adverb -tādṛkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria