Declension table of ?tādṛkṣa

Deva

NeuterSingularDualPlural
Nominativetādṛkṣam tādṛkṣe tādṛkṣāṇi
Vocativetādṛkṣa tādṛkṣe tādṛkṣāṇi
Accusativetādṛkṣam tādṛkṣe tādṛkṣāṇi
Instrumentaltādṛkṣeṇa tādṛkṣābhyām tādṛkṣaiḥ
Dativetādṛkṣāya tādṛkṣābhyām tādṛkṣebhyaḥ
Ablativetādṛkṣāt tādṛkṣābhyām tādṛkṣebhyaḥ
Genitivetādṛkṣasya tādṛkṣayoḥ tādṛkṣāṇām
Locativetādṛkṣe tādṛkṣayoḥ tādṛkṣeṣu

Compound tādṛkṣa -

Adverb -tādṛkṣam -tādṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria